Declension table of ?saviṣāda

Deva

NeuterSingularDualPlural
Nominativesaviṣādam saviṣāde saviṣādāni
Vocativesaviṣāda saviṣāde saviṣādāni
Accusativesaviṣādam saviṣāde saviṣādāni
Instrumentalsaviṣādena saviṣādābhyām saviṣādaiḥ
Dativesaviṣādāya saviṣādābhyām saviṣādebhyaḥ
Ablativesaviṣādāt saviṣādābhyām saviṣādebhyaḥ
Genitivesaviṣādasya saviṣādayoḥ saviṣādānām
Locativesaviṣāde saviṣādayoḥ saviṣādeṣu

Compound saviṣāda -

Adverb -saviṣādam -saviṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria