Declension table of ?saviṣāṇa

Deva

MasculineSingularDualPlural
Nominativesaviṣāṇaḥ saviṣāṇau saviṣāṇāḥ
Vocativesaviṣāṇa saviṣāṇau saviṣāṇāḥ
Accusativesaviṣāṇam saviṣāṇau saviṣāṇān
Instrumentalsaviṣāṇena saviṣāṇābhyām saviṣāṇaiḥ saviṣāṇebhiḥ
Dativesaviṣāṇāya saviṣāṇābhyām saviṣāṇebhyaḥ
Ablativesaviṣāṇāt saviṣāṇābhyām saviṣāṇebhyaḥ
Genitivesaviṣāṇasya saviṣāṇayoḥ saviṣāṇānām
Locativesaviṣāṇe saviṣāṇayoḥ saviṣāṇeṣu

Compound saviṣāṇa -

Adverb -saviṣāṇam -saviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria