Declension table of ?saviḍālambha

Deva

NeuterSingularDualPlural
Nominativesaviḍālambham saviḍālambhe saviḍālambhāni
Vocativesaviḍālambha saviḍālambhe saviḍālambhāni
Accusativesaviḍālambham saviḍālambhe saviḍālambhāni
Instrumentalsaviḍālambhena saviḍālambhābhyām saviḍālambhaiḥ
Dativesaviḍālambhāya saviḍālambhābhyām saviḍālambhebhyaḥ
Ablativesaviḍālambhāt saviḍālambhābhyām saviḍālambhebhyaḥ
Genitivesaviḍālambhasya saviḍālambhayoḥ saviḍālambhānām
Locativesaviḍālambhe saviḍālambhayoḥ saviḍālambheṣu

Compound saviḍālambha -

Adverb -saviḍālambham -saviḍālambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria