Declension table of ?savedha

Deva

NeuterSingularDualPlural
Nominativesavedham savedhe savedhāni
Vocativesavedha savedhe savedhāni
Accusativesavedham savedhe savedhāni
Instrumentalsavedhena savedhābhyām savedhaiḥ
Dativesavedhāya savedhābhyām savedhebhyaḥ
Ablativesavedhāt savedhābhyām savedhebhyaḥ
Genitivesavedhasya savedhayoḥ savedhānām
Locativesavedhe savedhayoḥ savedheṣu

Compound savedha -

Adverb -savedham -savedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria