Declension table of ?saveṣṭana

Deva

NeuterSingularDualPlural
Nominativesaveṣṭanam saveṣṭane saveṣṭanāni
Vocativesaveṣṭana saveṣṭane saveṣṭanāni
Accusativesaveṣṭanam saveṣṭane saveṣṭanāni
Instrumentalsaveṣṭanena saveṣṭanābhyām saveṣṭanaiḥ
Dativesaveṣṭanāya saveṣṭanābhyām saveṣṭanebhyaḥ
Ablativesaveṣṭanāt saveṣṭanābhyām saveṣṭanebhyaḥ
Genitivesaveṣṭanasya saveṣṭanayoḥ saveṣṭanānām
Locativesaveṣṭane saveṣṭanayoḥ saveṣṭaneṣu

Compound saveṣṭana -

Adverb -saveṣṭanam -saveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria