Declension table of ?saveṇuvīṇāpaṇavānunāda

Deva

NeuterSingularDualPlural
Nominativesaveṇuvīṇāpaṇavānunādam saveṇuvīṇāpaṇavānunāde saveṇuvīṇāpaṇavānunādāni
Vocativesaveṇuvīṇāpaṇavānunāda saveṇuvīṇāpaṇavānunāde saveṇuvīṇāpaṇavānunādāni
Accusativesaveṇuvīṇāpaṇavānunādam saveṇuvīṇāpaṇavānunāde saveṇuvīṇāpaṇavānunādāni
Instrumentalsaveṇuvīṇāpaṇavānunādena saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādaiḥ
Dativesaveṇuvīṇāpaṇavānunādāya saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādebhyaḥ
Ablativesaveṇuvīṇāpaṇavānunādāt saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādebhyaḥ
Genitivesaveṇuvīṇāpaṇavānunādasya saveṇuvīṇāpaṇavānunādayoḥ saveṇuvīṇāpaṇavānunādānām
Locativesaveṇuvīṇāpaṇavānunāde saveṇuvīṇāpaṇavānunādayoḥ saveṇuvīṇāpaṇavānunādeṣu

Compound saveṇuvīṇāpaṇavānunāda -

Adverb -saveṇuvīṇāpaṇavānunādam -saveṇuvīṇāpaṇavānunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria