Declension table of ?savayaska

Deva

NeuterSingularDualPlural
Nominativesavayaskam savayaske savayaskāni
Vocativesavayaska savayaske savayaskāni
Accusativesavayaskam savayaske savayaskāni
Instrumentalsavayaskena savayaskābhyām savayaskaiḥ
Dativesavayaskāya savayaskābhyām savayaskebhyaḥ
Ablativesavayaskāt savayaskābhyām savayaskebhyaḥ
Genitivesavayaskasya savayaskayoḥ savayaskānām
Locativesavayaske savayaskayoḥ savayaskeṣu

Compound savayaska -

Adverb -savayaskam -savayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria