Declension table of ?savayaska

Deva

MasculineSingularDualPlural
Nominativesavayaskaḥ savayaskau savayaskāḥ
Vocativesavayaska savayaskau savayaskāḥ
Accusativesavayaskam savayaskau savayaskān
Instrumentalsavayaskena savayaskābhyām savayaskaiḥ savayaskebhiḥ
Dativesavayaskāya savayaskābhyām savayaskebhyaḥ
Ablativesavayaskāt savayaskābhyām savayaskebhyaḥ
Genitivesavayaskasya savayaskayoḥ savayaskānām
Locativesavayaske savayaskayoḥ savayaskeṣu

Compound savayaska -

Adverb -savayaskam -savayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria