Declension table of ?savayasa

Deva

NeuterSingularDualPlural
Nominativesavayasam savayase savayasāni
Vocativesavayasa savayase savayasāni
Accusativesavayasam savayase savayasāni
Instrumentalsavayasena savayasābhyām savayasaiḥ
Dativesavayasāya savayasābhyām savayasebhyaḥ
Ablativesavayasāt savayasābhyām savayasebhyaḥ
Genitivesavayasasya savayasayoḥ savayasānām
Locativesavayase savayasayoḥ savayaseṣu

Compound savayasa -

Adverb -savayasam -savayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria