Declension table of ?savavidha

Deva

NeuterSingularDualPlural
Nominativesavavidham savavidhe savavidhāni
Vocativesavavidha savavidhe savavidhāni
Accusativesavavidham savavidhe savavidhāni
Instrumentalsavavidhena savavidhābhyām savavidhaiḥ
Dativesavavidhāya savavidhābhyām savavidhebhyaḥ
Ablativesavavidhāt savavidhābhyām savavidhebhyaḥ
Genitivesavavidhasya savavidhayoḥ savavidhānām
Locativesavavidhe savavidhayoḥ savavidheṣu

Compound savavidha -

Adverb -savavidham -savavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria