Declension table of ?savatya

Deva

NeuterSingularDualPlural
Nominativesavatyam savatye savatyāni
Vocativesavatya savatye savatyāni
Accusativesavatyam savatye savatyāni
Instrumentalsavatyena savatyābhyām savatyaiḥ
Dativesavatyāya savatyābhyām savatyebhyaḥ
Ablativesavatyāt savatyābhyām savatyebhyaḥ
Genitivesavatyasya savatyayoḥ savatyānām
Locativesavatye savatyayoḥ savatyeṣu

Compound savatya -

Adverb -savatyam -savatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria