Declension table of savatsa

Deva

NeuterSingularDualPlural
Nominativesavatsam savatse savatsāni
Vocativesavatsa savatse savatsāni
Accusativesavatsam savatse savatsāni
Instrumentalsavatsena savatsābhyām savatsaiḥ
Dativesavatsāya savatsābhyām savatsebhyaḥ
Ablativesavatsāt savatsābhyām savatsebhyaḥ
Genitivesavatsasya savatsayoḥ savatsānām
Locativesavatse savatsayoḥ savatseṣu

Compound savatsa -

Adverb -savatsam -savatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria