Declension table of savatsa

Deva

MasculineSingularDualPlural
Nominativesavatsaḥ savatsau savatsāḥ
Vocativesavatsa savatsau savatsāḥ
Accusativesavatsam savatsau savatsān
Instrumentalsavatsena savatsābhyām savatsaiḥ savatsebhiḥ
Dativesavatsāya savatsābhyām savatsebhyaḥ
Ablativesavatsāt savatsābhyām savatsebhyaḥ
Genitivesavatsasya savatsayoḥ savatsānām
Locativesavatse savatsayoḥ savatseṣu

Compound savatsa -

Adverb -savatsam -savatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria