Declension table of ?savatha

Deva

MasculineSingularDualPlural
Nominativesavathaḥ savathau savathāḥ
Vocativesavatha savathau savathāḥ
Accusativesavatham savathau savathān
Instrumentalsavathena savathābhyām savathaiḥ savathebhiḥ
Dativesavathāya savathābhyām savathebhyaḥ
Ablativesavathāt savathābhyām savathebhyaḥ
Genitivesavathasya savathayoḥ savathānām
Locativesavathe savathayoḥ savatheṣu

Compound savatha -

Adverb -savatham -savathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria