Declension table of ?savatā

Deva

FeminineSingularDualPlural
Nominativesavatā savate savatāḥ
Vocativesavate savate savatāḥ
Accusativesavatām savate savatāḥ
Instrumentalsavatayā savatābhyām savatābhiḥ
Dativesavatāyai savatābhyām savatābhyaḥ
Ablativesavatāyāḥ savatābhyām savatābhyaḥ
Genitivesavatāyāḥ savatayoḥ savatānām
Locativesavatāyām savatayoḥ savatāsu

Adverb -savatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria