Declension table of ?savarūthinī

Deva

FeminineSingularDualPlural
Nominativesavarūthinī savarūthinyau savarūthinyaḥ
Vocativesavarūthini savarūthinyau savarūthinyaḥ
Accusativesavarūthinīm savarūthinyau savarūthinīḥ
Instrumentalsavarūthinyā savarūthinībhyām savarūthinībhiḥ
Dativesavarūthinyai savarūthinībhyām savarūthinībhyaḥ
Ablativesavarūthinyāḥ savarūthinībhyām savarūthinībhyaḥ
Genitivesavarūthinyāḥ savarūthinyoḥ savarūthinīnām
Locativesavarūthinyām savarūthinyoḥ savarūthinīṣu

Compound savarūthini - savarūthinī -

Adverb -savarūthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria