Declension table of ?savarūthin

Deva

NeuterSingularDualPlural
Nominativesavarūthi savarūthinī savarūthīni
Vocativesavarūthin savarūthi savarūthinī savarūthīni
Accusativesavarūthi savarūthinī savarūthīni
Instrumentalsavarūthinā savarūthibhyām savarūthibhiḥ
Dativesavarūthine savarūthibhyām savarūthibhyaḥ
Ablativesavarūthinaḥ savarūthibhyām savarūthibhyaḥ
Genitivesavarūthinaḥ savarūthinoḥ savarūthinām
Locativesavarūthini savarūthinoḥ savarūthiṣu

Compound savarūthi -

Adverb -savarūthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria