Declension table of ?savarūtha

Deva

MasculineSingularDualPlural
Nominativesavarūthaḥ savarūthau savarūthāḥ
Vocativesavarūtha savarūthau savarūthāḥ
Accusativesavarūtham savarūthau savarūthān
Instrumentalsavarūthena savarūthābhyām savarūthaiḥ savarūthebhiḥ
Dativesavarūthāya savarūthābhyām savarūthebhyaḥ
Ablativesavarūthāt savarūthābhyām savarūthebhyaḥ
Genitivesavarūthasya savarūthayoḥ savarūthānām
Locativesavarūthe savarūthayoḥ savarūtheṣu

Compound savarūtha -

Adverb -savarūtham -savarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria