Declension table of ?savargīyā

Deva

FeminineSingularDualPlural
Nominativesavargīyā savargīye savargīyāḥ
Vocativesavargīye savargīye savargīyāḥ
Accusativesavargīyām savargīye savargīyāḥ
Instrumentalsavargīyayā savargīyābhyām savargīyābhiḥ
Dativesavargīyāyai savargīyābhyām savargīyābhyaḥ
Ablativesavargīyāyāḥ savargīyābhyām savargīyābhyaḥ
Genitivesavargīyāyāḥ savargīyayoḥ savargīyāṇām
Locativesavargīyāyām savargīyayoḥ savargīyāsu

Adverb -savargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria