Declension table of ?savarṇiliṅginī

Deva

FeminineSingularDualPlural
Nominativesavarṇiliṅginī savarṇiliṅginyau savarṇiliṅginyaḥ
Vocativesavarṇiliṅgini savarṇiliṅginyau savarṇiliṅginyaḥ
Accusativesavarṇiliṅginīm savarṇiliṅginyau savarṇiliṅginīḥ
Instrumentalsavarṇiliṅginyā savarṇiliṅginībhyām savarṇiliṅginībhiḥ
Dativesavarṇiliṅginyai savarṇiliṅginībhyām savarṇiliṅginībhyaḥ
Ablativesavarṇiliṅginyāḥ savarṇiliṅginībhyām savarṇiliṅginībhyaḥ
Genitivesavarṇiliṅginyāḥ savarṇiliṅginyoḥ savarṇiliṅginīnām
Locativesavarṇiliṅginyām savarṇiliṅginyoḥ savarṇiliṅginīṣu

Compound savarṇiliṅgini - savarṇiliṅginī -

Adverb -savarṇiliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria