Declension table of ?savarṇiliṅgin

Deva

MasculineSingularDualPlural
Nominativesavarṇiliṅgī savarṇiliṅginau savarṇiliṅginaḥ
Vocativesavarṇiliṅgin savarṇiliṅginau savarṇiliṅginaḥ
Accusativesavarṇiliṅginam savarṇiliṅginau savarṇiliṅginaḥ
Instrumentalsavarṇiliṅginā savarṇiliṅgibhyām savarṇiliṅgibhiḥ
Dativesavarṇiliṅgine savarṇiliṅgibhyām savarṇiliṅgibhyaḥ
Ablativesavarṇiliṅginaḥ savarṇiliṅgibhyām savarṇiliṅgibhyaḥ
Genitivesavarṇiliṅginaḥ savarṇiliṅginoḥ savarṇiliṅginām
Locativesavarṇiliṅgini savarṇiliṅginoḥ savarṇiliṅgiṣu

Compound savarṇiliṅgi -

Adverb -savarṇiliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria