Declension table of ?savarṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesavarṇīkaraṇam savarṇīkaraṇe savarṇīkaraṇāni
Vocativesavarṇīkaraṇa savarṇīkaraṇe savarṇīkaraṇāni
Accusativesavarṇīkaraṇam savarṇīkaraṇe savarṇīkaraṇāni
Instrumentalsavarṇīkaraṇena savarṇīkaraṇābhyām savarṇīkaraṇaiḥ
Dativesavarṇīkaraṇāya savarṇīkaraṇābhyām savarṇīkaraṇebhyaḥ
Ablativesavarṇīkaraṇāt savarṇīkaraṇābhyām savarṇīkaraṇebhyaḥ
Genitivesavarṇīkaraṇasya savarṇīkaraṇayoḥ savarṇīkaraṇānām
Locativesavarṇīkaraṇe savarṇīkaraṇayoḥ savarṇīkaraṇeṣu

Compound savarṇīkaraṇa -

Adverb -savarṇīkaraṇam -savarṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria