Declension table of ?savarṇavarṇa

Deva

NeuterSingularDualPlural
Nominativesavarṇavarṇam savarṇavarṇe savarṇavarṇāni
Vocativesavarṇavarṇa savarṇavarṇe savarṇavarṇāni
Accusativesavarṇavarṇam savarṇavarṇe savarṇavarṇāni
Instrumentalsavarṇavarṇena savarṇavarṇābhyām savarṇavarṇaiḥ
Dativesavarṇavarṇāya savarṇavarṇābhyām savarṇavarṇebhyaḥ
Ablativesavarṇavarṇāt savarṇavarṇābhyām savarṇavarṇebhyaḥ
Genitivesavarṇavarṇasya savarṇavarṇayoḥ savarṇavarṇānām
Locativesavarṇavarṇe savarṇavarṇayoḥ savarṇavarṇeṣu

Compound savarṇavarṇa -

Adverb -savarṇavarṇam -savarṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria