Declension table of ?savarṇatva

Deva

NeuterSingularDualPlural
Nominativesavarṇatvam savarṇatve savarṇatvāni
Vocativesavarṇatva savarṇatve savarṇatvāni
Accusativesavarṇatvam savarṇatve savarṇatvāni
Instrumentalsavarṇatvena savarṇatvābhyām savarṇatvaiḥ
Dativesavarṇatvāya savarṇatvābhyām savarṇatvebhyaḥ
Ablativesavarṇatvāt savarṇatvābhyām savarṇatvebhyaḥ
Genitivesavarṇatvasya savarṇatvayoḥ savarṇatvānām
Locativesavarṇatve savarṇatvayoḥ savarṇatveṣu

Compound savarṇatva -

Adverb -savarṇatvam -savarṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria