Declension table of ?savarṇābha

Deva

MasculineSingularDualPlural
Nominativesavarṇābhaḥ savarṇābhau savarṇābhāḥ
Vocativesavarṇābha savarṇābhau savarṇābhāḥ
Accusativesavarṇābham savarṇābhau savarṇābhān
Instrumentalsavarṇābhena savarṇābhābhyām savarṇābhaiḥ savarṇābhebhiḥ
Dativesavarṇābhāya savarṇābhābhyām savarṇābhebhyaḥ
Ablativesavarṇābhāt savarṇābhābhyām savarṇābhebhyaḥ
Genitivesavarṇābhasya savarṇābhayoḥ savarṇābhānām
Locativesavarṇābhe savarṇābhayoḥ savarṇābheṣu

Compound savarṇābha -

Adverb -savarṇābham -savarṇābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria