Declension table of savarṇa

Deva

NeuterSingularDualPlural
Nominativesavarṇam savarṇe savarṇāni
Vocativesavarṇa savarṇe savarṇāni
Accusativesavarṇam savarṇe savarṇāni
Instrumentalsavarṇena savarṇābhyām savarṇaiḥ
Dativesavarṇāya savarṇābhyām savarṇebhyaḥ
Ablativesavarṇāt savarṇābhyām savarṇebhyaḥ
Genitivesavarṇasya savarṇayoḥ savarṇānām
Locativesavarṇe savarṇayoḥ savarṇeṣu

Compound savarṇa -

Adverb -savarṇam -savarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria