Declension table of ?savapuṣa

Deva

NeuterSingularDualPlural
Nominativesavapuṣam savapuṣe savapuṣāṇi
Vocativesavapuṣa savapuṣe savapuṣāṇi
Accusativesavapuṣam savapuṣe savapuṣāṇi
Instrumentalsavapuṣeṇa savapuṣābhyām savapuṣaiḥ
Dativesavapuṣāya savapuṣābhyām savapuṣebhyaḥ
Ablativesavapuṣāt savapuṣābhyām savapuṣebhyaḥ
Genitivesavapuṣasya savapuṣayoḥ savapuṣāṇām
Locativesavapuṣe savapuṣayoḥ savapuṣeṣu

Compound savapuṣa -

Adverb -savapuṣam -savapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria