Declension table of ?savapuṣa

Deva

MasculineSingularDualPlural
Nominativesavapuṣaḥ savapuṣau savapuṣāḥ
Vocativesavapuṣa savapuṣau savapuṣāḥ
Accusativesavapuṣam savapuṣau savapuṣān
Instrumentalsavapuṣeṇa savapuṣābhyām savapuṣaiḥ savapuṣebhiḥ
Dativesavapuṣāya savapuṣābhyām savapuṣebhyaḥ
Ablativesavapuṣāt savapuṣābhyām savapuṣebhyaḥ
Genitivesavapuṣasya savapuṣayoḥ savapuṣāṇām
Locativesavapuṣe savapuṣayoḥ savapuṣeṣu

Compound savapuṣa -

Adverb -savapuṣam -savapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria