Declension table of ?savanīyapaśu

Deva

MasculineSingularDualPlural
Nominativesavanīyapaśuḥ savanīyapaśū savanīyapaśavaḥ
Vocativesavanīyapaśo savanīyapaśū savanīyapaśavaḥ
Accusativesavanīyapaśum savanīyapaśū savanīyapaśūn
Instrumentalsavanīyapaśunā savanīyapaśubhyām savanīyapaśubhiḥ
Dativesavanīyapaśave savanīyapaśubhyām savanīyapaśubhyaḥ
Ablativesavanīyapaśoḥ savanīyapaśubhyām savanīyapaśubhyaḥ
Genitivesavanīyapaśoḥ savanīyapaśvoḥ savanīyapaśūnām
Locativesavanīyapaśau savanīyapaśvoḥ savanīyapaśuṣu

Compound savanīyapaśu -

Adverb -savanīyapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria