Declension table of ?savanavidha

Deva

NeuterSingularDualPlural
Nominativesavanavidham savanavidhe savanavidhāni
Vocativesavanavidha savanavidhe savanavidhāni
Accusativesavanavidham savanavidhe savanavidhāni
Instrumentalsavanavidhena savanavidhābhyām savanavidhaiḥ
Dativesavanavidhāya savanavidhābhyām savanavidhebhyaḥ
Ablativesavanavidhāt savanavidhābhyām savanavidhebhyaḥ
Genitivesavanavidhasya savanavidhayoḥ savanavidhānām
Locativesavanavidhe savanavidhayoḥ savanavidheṣu

Compound savanavidha -

Adverb -savanavidham -savanavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria