Declension table of ?savanavidha

Deva

MasculineSingularDualPlural
Nominativesavanavidhaḥ savanavidhau savanavidhāḥ
Vocativesavanavidha savanavidhau savanavidhāḥ
Accusativesavanavidham savanavidhau savanavidhān
Instrumentalsavanavidhena savanavidhābhyām savanavidhaiḥ savanavidhebhiḥ
Dativesavanavidhāya savanavidhābhyām savanavidhebhyaḥ
Ablativesavanavidhāt savanavidhābhyām savanavidhebhyaḥ
Genitivesavanavidhasya savanavidhayoḥ savanavidhānām
Locativesavanavidhe savanavidhayoḥ savanavidheṣu

Compound savanavidha -

Adverb -savanavidham -savanavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria