Declension table of ?savanavid

Deva

NeuterSingularDualPlural
Nominativesavanavit savanavidī savanavindi
Vocativesavanavit savanavidī savanavindi
Accusativesavanavit savanavidī savanavindi
Instrumentalsavanavidā savanavidbhyām savanavidbhiḥ
Dativesavanavide savanavidbhyām savanavidbhyaḥ
Ablativesavanavidaḥ savanavidbhyām savanavidbhyaḥ
Genitivesavanavidaḥ savanavidoḥ savanavidām
Locativesavanavidi savanavidoḥ savanavitsu

Compound savanavit -

Adverb -savanavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria