Declension table of ?savanastha

Deva

NeuterSingularDualPlural
Nominativesavanastham savanasthe savanasthāni
Vocativesavanastha savanasthe savanasthāni
Accusativesavanastham savanasthe savanasthāni
Instrumentalsavanasthena savanasthābhyām savanasthaiḥ
Dativesavanasthāya savanasthābhyām savanasthebhyaḥ
Ablativesavanasthāt savanasthābhyām savanasthebhyaḥ
Genitivesavanasthasya savanasthayoḥ savanasthānām
Locativesavanasthe savanasthayoḥ savanastheṣu

Compound savanastha -

Adverb -savanastham -savanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria