Declension table of ?savanasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesavanasaṃsthā savanasaṃsthe savanasaṃsthāḥ
Vocativesavanasaṃsthe savanasaṃsthe savanasaṃsthāḥ
Accusativesavanasaṃsthām savanasaṃsthe savanasaṃsthāḥ
Instrumentalsavanasaṃsthayā savanasaṃsthābhyām savanasaṃsthābhiḥ
Dativesavanasaṃsthāyai savanasaṃsthābhyām savanasaṃsthābhyaḥ
Ablativesavanasaṃsthāyāḥ savanasaṃsthābhyām savanasaṃsthābhyaḥ
Genitivesavanasaṃsthāyāḥ savanasaṃsthayoḥ savanasaṃsthānām
Locativesavanasaṃsthāyām savanasaṃsthayoḥ savanasaṃsthāsu

Adverb -savanasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria