Declension table of ?savanaprayoga

Deva

MasculineSingularDualPlural
Nominativesavanaprayogaḥ savanaprayogau savanaprayogāḥ
Vocativesavanaprayoga savanaprayogau savanaprayogāḥ
Accusativesavanaprayogam savanaprayogau savanaprayogān
Instrumentalsavanaprayogeṇa savanaprayogābhyām savanaprayogaiḥ savanaprayogebhiḥ
Dativesavanaprayogāya savanaprayogābhyām savanaprayogebhyaḥ
Ablativesavanaprayogāt savanaprayogābhyām savanaprayogebhyaḥ
Genitivesavanaprayogasya savanaprayogayoḥ savanaprayogāṇām
Locativesavanaprayoge savanaprayogayoḥ savanaprayogeṣu

Compound savanaprayoga -

Adverb -savanaprayogam -savanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria