Declension table of ?savanamukhīya

Deva

NeuterSingularDualPlural
Nominativesavanamukhīyam savanamukhīye savanamukhīyāni
Vocativesavanamukhīya savanamukhīye savanamukhīyāni
Accusativesavanamukhīyam savanamukhīye savanamukhīyāni
Instrumentalsavanamukhīyena savanamukhīyābhyām savanamukhīyaiḥ
Dativesavanamukhīyāya savanamukhīyābhyām savanamukhīyebhyaḥ
Ablativesavanamukhīyāt savanamukhīyābhyām savanamukhīyebhyaḥ
Genitivesavanamukhīyasya savanamukhīyayoḥ savanamukhīyānām
Locativesavanamukhīye savanamukhīyayoḥ savanamukhīyeṣu

Compound savanamukhīya -

Adverb -savanamukhīyam -savanamukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria