Declension table of ?savanakrama

Deva

MasculineSingularDualPlural
Nominativesavanakramaḥ savanakramau savanakramāḥ
Vocativesavanakrama savanakramau savanakramāḥ
Accusativesavanakramam savanakramau savanakramān
Instrumentalsavanakrameṇa savanakramābhyām savanakramaiḥ savanakramebhiḥ
Dativesavanakramāya savanakramābhyām savanakramebhyaḥ
Ablativesavanakramāt savanakramābhyām savanakramebhyaḥ
Genitivesavanakramasya savanakramayoḥ savanakramāṇām
Locativesavanakrame savanakramayoḥ savanakrameṣu

Compound savanakrama -

Adverb -savanakramam -savanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria