Declension table of ?savanakāla

Deva

MasculineSingularDualPlural
Nominativesavanakālaḥ savanakālau savanakālāḥ
Vocativesavanakāla savanakālau savanakālāḥ
Accusativesavanakālam savanakālau savanakālān
Instrumentalsavanakālena savanakālābhyām savanakālaiḥ savanakālebhiḥ
Dativesavanakālāya savanakālābhyām savanakālebhyaḥ
Ablativesavanakālāt savanakālābhyām savanakālebhyaḥ
Genitivesavanakālasya savanakālayoḥ savanakālānām
Locativesavanakāle savanakālayoḥ savanakāleṣu

Compound savanakāla -

Adverb -savanakālam -savanakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria