Declension table of ?savanakṛt

Deva

NeuterSingularDualPlural
Nominativesavanakṛt savanakṛtī savanakṛnti
Vocativesavanakṛt savanakṛtī savanakṛnti
Accusativesavanakṛt savanakṛtī savanakṛnti
Instrumentalsavanakṛtā savanakṛdbhyām savanakṛdbhiḥ
Dativesavanakṛte savanakṛdbhyām savanakṛdbhyaḥ
Ablativesavanakṛtaḥ savanakṛdbhyām savanakṛdbhyaḥ
Genitivesavanakṛtaḥ savanakṛtoḥ savanakṛtām
Locativesavanakṛti savanakṛtoḥ savanakṛtsu

Compound savanakṛt -

Adverb -savanakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria