Declension table of ?savanagatā

Deva

FeminineSingularDualPlural
Nominativesavanagatā savanagate savanagatāḥ
Vocativesavanagate savanagate savanagatāḥ
Accusativesavanagatām savanagate savanagatāḥ
Instrumentalsavanagatayā savanagatābhyām savanagatābhiḥ
Dativesavanagatāyai savanagatābhyām savanagatābhyaḥ
Ablativesavanagatāyāḥ savanagatābhyām savanagatābhyaḥ
Genitivesavanagatāyāḥ savanagatayoḥ savanagatānām
Locativesavanagatāyām savanagatayoḥ savanagatāsu

Adverb -savanagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria