Declension table of ?savanadevatā

Deva

FeminineSingularDualPlural
Nominativesavanadevatā savanadevate savanadevatāḥ
Vocativesavanadevate savanadevate savanadevatāḥ
Accusativesavanadevatām savanadevate savanadevatāḥ
Instrumentalsavanadevatayā savanadevatābhyām savanadevatābhiḥ
Dativesavanadevatāyai savanadevatābhyām savanadevatābhyaḥ
Ablativesavanadevatāyāḥ savanadevatābhyām savanadevatābhyaḥ
Genitivesavanadevatāyāḥ savanadevatayoḥ savanadevatānām
Locativesavanadevatāyām savanadevatayoḥ savanadevatāsu

Adverb -savanadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria