Declension table of ?savanabhāj

Deva

NeuterSingularDualPlural
Nominativesavanabhāk savanabhājī savanabhāñji
Vocativesavanabhāk savanabhājī savanabhāñji
Accusativesavanabhāk savanabhājī savanabhāñji
Instrumentalsavanabhājā savanabhāgbhyām savanabhāgbhiḥ
Dativesavanabhāje savanabhāgbhyām savanabhāgbhyaḥ
Ablativesavanabhājaḥ savanabhāgbhyām savanabhāgbhyaḥ
Genitivesavanabhājaḥ savanabhājoḥ savanabhājām
Locativesavanabhāji savanabhājoḥ savanabhākṣu

Compound savanabhāk -

Adverb -savanabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria