Declension table of ?savanabhāj

Deva

MasculineSingularDualPlural
Nominativesavanabhāk savanabhājau savanabhājaḥ
Vocativesavanabhāk savanabhājau savanabhājaḥ
Accusativesavanabhājam savanabhājau savanabhājaḥ
Instrumentalsavanabhājā savanabhāgbhyām savanabhāgbhiḥ
Dativesavanabhāje savanabhāgbhyām savanabhāgbhyaḥ
Ablativesavanabhājaḥ savanabhāgbhyām savanabhāgbhyaḥ
Genitivesavanabhājaḥ savanabhājoḥ savanabhājām
Locativesavanabhāji savanabhājoḥ savanabhākṣu

Compound savanabhāk -

Adverb -savanabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria