Declension table of ?savaiyākhya

Deva

MasculineSingularDualPlural
Nominativesavaiyākhyaḥ savaiyākhyau savaiyākhyāḥ
Vocativesavaiyākhya savaiyākhyau savaiyākhyāḥ
Accusativesavaiyākhyam savaiyākhyau savaiyākhyān
Instrumentalsavaiyākhyena savaiyākhyābhyām savaiyākhyaiḥ savaiyākhyebhiḥ
Dativesavaiyākhyāya savaiyākhyābhyām savaiyākhyebhyaḥ
Ablativesavaiyākhyāt savaiyākhyābhyām savaiyākhyebhyaḥ
Genitivesavaiyākhyasya savaiyākhyayoḥ savaiyākhyānām
Locativesavaiyākhye savaiyākhyayoḥ savaiyākhyeṣu

Compound savaiyākhya -

Adverb -savaiyākhyam -savaiyākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria