Declension table of ?savailakṣyā

Deva

FeminineSingularDualPlural
Nominativesavailakṣyā savailakṣye savailakṣyāḥ
Vocativesavailakṣye savailakṣye savailakṣyāḥ
Accusativesavailakṣyām savailakṣye savailakṣyāḥ
Instrumentalsavailakṣyayā savailakṣyābhyām savailakṣyābhiḥ
Dativesavailakṣyāyai savailakṣyābhyām savailakṣyābhyaḥ
Ablativesavailakṣyāyāḥ savailakṣyābhyām savailakṣyābhyaḥ
Genitivesavailakṣyāyāḥ savailakṣyayoḥ savailakṣyāṇām
Locativesavailakṣyāyām savailakṣyayoḥ savailakṣyāsu

Adverb -savailakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria