Declension table of savailakṣya

Deva

NeuterSingularDualPlural
Nominativesavailakṣyam savailakṣye savailakṣyāṇi
Vocativesavailakṣya savailakṣye savailakṣyāṇi
Accusativesavailakṣyam savailakṣye savailakṣyāṇi
Instrumentalsavailakṣyeṇa savailakṣyābhyām savailakṣyaiḥ
Dativesavailakṣyāya savailakṣyābhyām savailakṣyebhyaḥ
Ablativesavailakṣyāt savailakṣyābhyām savailakṣyebhyaḥ
Genitivesavailakṣyasya savailakṣyayoḥ savailakṣyāṇām
Locativesavailakṣye savailakṣyayoḥ savailakṣyeṣu

Compound savailakṣya -

Adverb -savailakṣyam -savailakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria