Declension table of ?savadhūka

Deva

MasculineSingularDualPlural
Nominativesavadhūkaḥ savadhūkau savadhūkāḥ
Vocativesavadhūka savadhūkau savadhūkāḥ
Accusativesavadhūkam savadhūkau savadhūkān
Instrumentalsavadhūkena savadhūkābhyām savadhūkaiḥ savadhūkebhiḥ
Dativesavadhūkāya savadhūkābhyām savadhūkebhyaḥ
Ablativesavadhūkāt savadhūkābhyām savadhūkebhyaḥ
Genitivesavadhūkasya savadhūkayoḥ savadhūkānām
Locativesavadhūke savadhūkayoḥ savadhūkeṣu

Compound savadhūka -

Adverb -savadhūkam -savadhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria