Declension table of ?savacana

Deva

NeuterSingularDualPlural
Nominativesavacanam savacane savacanāni
Vocativesavacana savacane savacanāni
Accusativesavacanam savacane savacanāni
Instrumentalsavacanena savacanābhyām savacanaiḥ
Dativesavacanāya savacanābhyām savacanebhyaḥ
Ablativesavacanāt savacanābhyām savacanebhyaḥ
Genitivesavacanasya savacanayoḥ savacanānām
Locativesavacane savacanayoḥ savacaneṣu

Compound savacana -

Adverb -savacanam -savacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria