Declension table of ?savātya

Deva

MasculineSingularDualPlural
Nominativesavātyaḥ savātyau savātyāḥ
Vocativesavātya savātyau savātyāḥ
Accusativesavātyam savātyau savātyān
Instrumentalsavātyena savātyābhyām savātyaiḥ savātyebhiḥ
Dativesavātyāya savātyābhyām savātyebhyaḥ
Ablativesavātyāt savātyābhyām savātyebhyaḥ
Genitivesavātyasya savātyayoḥ savātyānām
Locativesavātye savātyayoḥ savātyeṣu

Compound savātya -

Adverb -savātyam -savātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria