Declension table of ?savātṛ

Deva

NeuterSingularDualPlural
Nominativesavātṛ savātṛṇī savātṝṇi
Vocativesavātṛ savātṛṇī savātṝṇi
Accusativesavātṛ savātṛṇī savātṝṇi
Instrumentalsavātṛṇā savātṛbhyām savātṛbhiḥ
Dativesavātṛṇe savātṛbhyām savātṛbhyaḥ
Ablativesavātṛṇaḥ savātṛbhyām savātṛbhyaḥ
Genitivesavātṛṇaḥ savātṛṇoḥ savātṝṇām
Locativesavātṛṇi savātṛṇoḥ savātṛṣu

Compound savātṛ -

Adverb -savātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria